वीरणीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वीरणीयः
वीरणीयौ
वीरणीयाः
సంబోధన
वीरणीय
वीरणीयौ
वीरणीयाः
ద్వితీయా
वीरणीयम्
वीरणीयौ
वीरणीयान्
తృతీయా
वीरणीयेन
वीरणीयाभ्याम्
वीरणीयैः
చతుర్థీ
वीरणीयाय
वीरणीयाभ्याम्
वीरणीयेभ्यः
పంచమీ
वीरणीयात् / वीरणीयाद्
वीरणीयाभ्याम्
वीरणीयेभ्यः
షష్ఠీ
वीरणीयस्य
वीरणीययोः
वीरणीयानाम्
సప్తమీ
वीरणीये
वीरणीययोः
वीरणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वीरणीयः
वीरणीयौ
वीरणीयाः
సంబోధన
वीरणीय
वीरणीयौ
वीरणीयाः
ద్వితీయా
वीरणीयम्
वीरणीयौ
वीरणीयान्
తృతీయా
वीरणीयेन
वीरणीयाभ्याम्
वीरणीयैः
చతుర్థీ
वीरणीयाय
वीरणीयाभ्याम्
वीरणीयेभ्यः
పంచమీ
वीरणीयात् / वीरणीयाद्
वीरणीयाभ्याम्
वीरणीयेभ्यः
షష్ఠీ
वीरणीयस्य
वीरणीययोः
वीरणीयानाम्
సప్తమీ
वीरणीये
वीरणीययोः
वीरणीयेषु


ఇతరులు