Declension of वीर
(Masculine)
Singular
Dual
Plural
Nominative
वीरः
वीरौ
वीराः
Vocative
वीर
वीरौ
वीराः
Accusative
वीरम्
वीरौ
वीरान्
Instrumental
वीरेण
वीराभ्याम्
वीरैः
Dative
वीराय
वीराभ्याम्
वीरेभ्यः
Ablative
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
Genitive
वीरस्य
वीरयोः
वीराणाम्
Locative
वीरे
वीरयोः
वीरेषु
Sing.
Dual
Plu.
Nomin.
वीरः
वीरौ
वीराः
Vocative
वीर
वीरौ
वीराः
Accus.
वीरम्
वीरौ
वीरान्
Instrum.
वीरेण
वीराभ्याम्
वीरैः
Dative
वीराय
वीराभ्याम्
वीरेभ्यः
Ablative
वीरात् / वीराद्
वीराभ्याम्
वीरेभ्यः
Genitive
वीरस्य
वीरयोः
वीराणाम्
Locative
वीरे
वीरयोः
वीरेषु
Others