वीत శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वीतः
वीतौ
वीताः
సంబోధన
वीत
वीतौ
वीताः
ద్వితీయా
वीतम्
वीतौ
वीतान्
తృతీయా
वीतेन
वीताभ्याम्
वीतैः
చతుర్థీ
वीताय
वीताभ्याम्
वीतेभ्यः
పంచమీ
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
షష్ఠీ
वीतस्य
वीतयोः
वीतानाम्
సప్తమీ
वीते
वीतयोः
वीतेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वीतः
वीतौ
वीताः
సంబోధన
वीत
वीतौ
वीताः
ద్వితీయా
वीतम्
वीतौ
वीतान्
తృతీయా
वीतेन
वीताभ्याम्
वीतैः
చతుర్థీ
वीताय
वीताभ्याम्
वीतेभ्यः
పంచమీ
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
షష్ఠీ
वीतस्य
वीतयोः
वीतानाम्
సప్తమీ
वीते
वीतयोः
वीतेषु
ఇతరులు