Declension of वीजितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वीजितव्यः
वीजितव्यौ
वीजितव्याः
Vocative
वीजितव्य
वीजितव्यौ
वीजितव्याः
Accusative
वीजितव्यम्
वीजितव्यौ
वीजितव्यान्
Instrumental
वीजितव्येन
वीजितव्याभ्याम्
वीजितव्यैः
Dative
वीजितव्याय
वीजितव्याभ्याम्
वीजितव्येभ्यः
Ablative
वीजितव्यात् / वीजितव्याद्
वीजितव्याभ्याम्
वीजितव्येभ्यः
Genitive
वीजितव्यस्य
वीजितव्ययोः
वीजितव्यानाम्
Locative
वीजितव्ये
वीजितव्ययोः
वीजितव्येषु
 
Sing.
Dual
Plu.
Nomin.
वीजितव्यः
वीजितव्यौ
वीजितव्याः
Vocative
वीजितव्य
वीजितव्यौ
वीजितव्याः
Accus.
वीजितव्यम्
वीजितव्यौ
वीजितव्यान्
Instrum.
वीजितव्येन
वीजितव्याभ्याम्
वीजितव्यैः
Dative
वीजितव्याय
वीजितव्याभ्याम्
वीजितव्येभ्यः
Ablative
वीजितव्यात् / वीजितव्याद्
वीजितव्याभ्याम्
वीजितव्येभ्यः
Genitive
वीजितव्यस्य
वीजितव्ययोः
वीजितव्यानाम्
Locative
वीजितव्ये
वीजितव्ययोः
वीजितव्येषु


Others