Declension of वीक्षित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वीक्षितः
वीक्षितौ
वीक्षिताः
Vocative
वीक्षित
वीक्षितौ
वीक्षिताः
Accusative
वीक्षितम्
वीक्षितौ
वीक्षितान्
Instrumental
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
Dative
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
Ablative
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
Genitive
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
Locative
वीक्षिते
वीक्षितयोः
वीक्षितेषु
 
Sing.
Dual
Plu.
Nomin.
वीक्षितः
वीक्षितौ
वीक्षिताः
Vocative
वीक्षित
वीक्षितौ
वीक्षिताः
Accus.
वीक्षितम्
वीक्षितौ
वीक्षितान्
Instrum.
वीक्षितेन
वीक्षिताभ्याम्
वीक्षितैः
Dative
वीक्षिताय
वीक्षिताभ्याम्
वीक्षितेभ्यः
Ablative
वीक्षितात् / वीक्षिताद्
वीक्षिताभ्याम्
वीक्षितेभ्यः
Genitive
वीक्षितस्य
वीक्षितयोः
वीक्षितानाम्
Locative
वीक्षिते
वीक्षितयोः
वीक्षितेषु


Others