विहग శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विहगः
विहगौ
विहगाः
సంబోధన
विहग
विहगौ
विहगाः
ద్వితీయా
विहगम्
विहगौ
विहगान्
తృతీయా
विहगेन
विहगाभ्याम्
विहगैः
చతుర్థీ
विहगाय
विहगाभ्याम्
विहगेभ्यः
పంచమీ
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
షష్ఠీ
विहगस्य
विहगयोः
विहगानाम्
సప్తమీ
विहगे
विहगयोः
विहगेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विहगः
विहगौ
विहगाः
సంబోధన
विहग
विहगौ
विहगाः
ద్వితీయా
विहगम्
विहगौ
विहगान्
తృతీయా
विहगेन
विहगाभ्याम्
विहगैः
చతుర్థీ
विहगाय
विहगाभ्याम्
विहगेभ्यः
పంచమీ
विहगात् / विहगाद्
विहगाभ्याम्
विहगेभ्यः
షష్ఠీ
विहगस्य
विहगयोः
विहगानाम्
సప్తమీ
विहगे
विहगयोः
विहगेषु