Declension of विस्फुलिङ्ग
(Masculine)
Singular
Dual
Plural
Nominative
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
Vocative
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
Accusative
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
Instrumental
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
Dative
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
Ablative
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
Genitive
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
Locative
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
Sing.
Dual
Plu.
Nomin.
विस्फुलिङ्गः
विस्फुलिङ्गौ
विस्फुलिङ्गाः
Vocative
विस्फुलिङ्ग
विस्फुलिङ्गौ
विस्फुलिङ्गाः
Accus.
विस्फुलिङ्गम्
विस्फुलिङ्गौ
विस्फुलिङ्गान्
Instrum.
विस्फुलिङ्गेन
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गैः
Dative
विस्फुलिङ्गाय
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
Ablative
विस्फुलिङ्गात् / विस्फुलिङ्गाद्
विस्फुलिङ्गाभ्याम्
विस्फुलिङ्गेभ्यः
Genitive
विस्फुलिङ्गस्य
विस्फुलिङ्गयोः
विस्फुलिङ्गानाम्
Locative
विस्फुलिङ्गे
विस्फुलिङ्गयोः
विस्फुलिङ्गेषु
Others