विस्पष्ट শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
সম্বোধন
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
দ্বিতীয়া
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
তৃতীয়া
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
চতুর্থী
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
পঞ্চমী
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ষষ্ঠী
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
সপ্তমী
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु
এক
দ্বিবচন
বহু.
প্রথমা
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
সম্বোধন
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
দ্বিতীয়া
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
তৃতীয়া
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
চতুর্থী
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
পঞ্চমী
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
ষষ্ঠী
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
সপ্তমী
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु
অন্যান্য