Declension of विस्पष्ट

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
Vocative
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
Accusative
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
Instrumental
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
Dative
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
Ablative
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
Genitive
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
Locative
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु
 
Sing.
Dual
Plu.
Nomin.
विस्पष्टः
विस्पष्टौ
विस्पष्टाः
Vocative
विस्पष्ट
विस्पष्टौ
विस्पष्टाः
Accus.
विस्पष्टम्
विस्पष्टौ
विस्पष्टान्
Instrum.
विस्पष्टेन
विस्पष्टाभ्याम्
विस्पष्टैः
Dative
विस्पष्टाय
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
Ablative
विस्पष्टात् / विस्पष्टाद्
विस्पष्टाभ्याम्
विस्पष्टेभ्यः
Genitive
विस्पष्टस्य
विस्पष्टयोः
विस्पष्टानाम्
Locative
विस्पष्टे
विस्पष्टयोः
विस्पष्टेषु


Others