विसित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विसितः
विसितौ
विसिताः
సంబోధన
विसित
विसितौ
विसिताः
ద్వితీయా
विसितम्
विसितौ
विसितान्
తృతీయా
विसितेन
विसिताभ्याम्
विसितैः
చతుర్థీ
विसिताय
विसिताभ्याम्
विसितेभ्यः
పంచమీ
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
షష్ఠీ
विसितस्य
विसितयोः
विसितानाम्
సప్తమీ
विसिते
विसितयोः
विसितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विसितः
विसितौ
विसिताः
సంబోధన
विसित
विसितौ
विसिताः
ద్వితీయా
विसितम्
विसितौ
विसितान्
తృతీయా
विसितेन
विसिताभ्याम्
विसितैः
చతుర్థీ
विसिताय
विसिताभ्याम्
विसितेभ्यः
పంచమీ
विसितात् / विसिताद्
विसिताभ्याम्
विसितेभ्यः
షష్ఠీ
विसितस्य
विसितयोः
विसितानाम्
సప్తమీ
विसिते
विसितयोः
विसितेषु
ఇతరులు