विषादन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विषादनः
विषादनौ
विषादनाः
సంబోధన
विषादन
विषादनौ
विषादनाः
ద్వితీయా
विषादनम्
विषादनौ
विषादनान्
తృతీయా
विषादनेन
विषादनाभ्याम्
विषादनैः
చతుర్థీ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
పంచమీ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
షష్ఠీ
विषादनस्य
विषादनयोः
विषादनानाम्
సప్తమీ
विषादने
विषादनयोः
विषादनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विषादनः
विषादनौ
विषादनाः
సంబోధన
विषादन
विषादनौ
विषादनाः
ద్వితీయా
विषादनम्
विषादनौ
विषादनान्
తృతీయా
विषादनेन
विषादनाभ्याम्
विषादनैः
చతుర్థీ
विषादनाय
विषादनाभ्याम्
विषादनेभ्यः
పంచమీ
विषादनात् / विषादनाद्
विषादनाभ्याम्
विषादनेभ्यः
షష్ఠీ
विषादनस्य
विषादनयोः
विषादनानाम्
సప్తమీ
विषादने
विषादनयोः
विषादनेषु


ఇతరులు