विषा శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विषा
विषे
विषाः
సంబోధన
विषे
विषे
विषाः
ద్వితీయా
विषाम्
विषे
विषाः
తృతీయా
विषया
विषाभ्याम्
विषाभिः
చతుర్థీ
विषायै
विषाभ्याम्
विषाभ्यः
పంచమీ
विषायाः
विषाभ्याम्
विषाभ्यः
షష్ఠీ
विषायाः
विषयोः
विषाणाम्
సప్తమీ
विषायाम्
विषयोः
विषासु
ఏక.
ద్వి.
బహు.
ప్రథమా
विषा
विषे
विषाः
సంబోధన
विषे
विषे
विषाः
ద్వితీయా
विषाम्
विषे
विषाः
తృతీయా
विषया
विषाभ्याम्
विषाभिः
చతుర్థీ
विषायै
विषाभ्याम्
विषाभ्यः
పంచమీ
विषायाः
विषाभ्याम्
विषाभ्यः
షష్ఠీ
विषायाः
विषयोः
विषाणाम्
సప్తమీ
विषायाम्
विषयोः
विषासु
ఇతరులు