Declension of विश्वामित्र
(Masculine)
Singular
Dual
Plural
Nominative
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
Vocative
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
Accusative
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
Instrumental
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
Dative
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
Ablative
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
Genitive
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
Locative
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु
Sing.
Dual
Plu.
Nomin.
विश्वामित्रः
विश्वामित्रौ
विश्वामित्राः
Vocative
विश्वामित्र
विश्वामित्रौ
विश्वामित्राः
Accus.
विश्वामित्रम्
विश्वामित्रौ
विश्वामित्रान्
Instrum.
विश्वामित्रेण
विश्वामित्राभ्याम्
विश्वामित्रैः
Dative
विश्वामित्राय
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
Ablative
विश्वामित्रात् / विश्वामित्राद्
विश्वामित्राभ्याम्
विश्वामित्रेभ्यः
Genitive
विश्वामित्रस्य
विश्वामित्रयोः
विश्वामित्राणाम्
Locative
विश्वामित्रे
विश्वामित्रयोः
विश्वामित्रेषु