विश्वानर শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
विश्वानरः
विश्वानरौ
विश्वानराः
সম্বোধন
विश्वानर
विश्वानरौ
विश्वानराः
দ্বিতীয়া
विश्वानरम्
विश्वानरौ
विश्वानरान्
তৃতীয়া
विश्वानरेण
विश्वानराभ्याम्
विश्वानरैः
চতুর্থী
विश्वानराय
विश्वानराभ्याम्
विश्वानरेभ्यः
পঞ্চমী
विश्वानरात् / विश्वानराद्
विश्वानराभ्याम्
विश्वानरेभ्यः
ষষ্ঠী
विश्वानरस्य
विश्वानरयोः
विश्वानराणाम्
সপ্তমী
विश्वानरे
विश्वानरयोः
विश्वानरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
विश्वानरः
विश्वानरौ
विश्वानराः
সম্বোধন
विश्वानर
विश्वानरौ
विश्वानराः
দ্বিতীয়া
विश्वानरम्
विश्वानरौ
विश्वानरान्
তৃতীয়া
विश्वानरेण
विश्वानराभ्याम्
विश्वानरैः
চতুর্থী
विश्वानराय
विश्वानराभ्याम्
विश्वानरेभ्यः
পঞ্চমী
विश्वानरात् / विश्वानराद्
विश्वानराभ्याम्
विश्वानरेभ्यः
ষষ্ঠী
विश्वानरस्य
विश्वानरयोः
विश्वानराणाम्
সপ্তমী
विश्वानरे
विश्वानरयोः
विश्वानरेषु