विश्ववाह् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
సంబోధన
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ద్వితీయా
विश्ववाहम्
विश्ववाहौ
विश्वौहः
తృతీయా
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
చతుర్థీ
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
పంచమీ
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
షష్ఠీ
विश्वौहः
विश्वौहोः
विश्वौहाम्
సప్తమీ
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
సంబోధన
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
ద్వితీయా
विश्ववाहम्
विश्ववाहौ
विश्वौहः
తృతీయా
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
చతుర్థీ
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
పంచమీ
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
షష్ఠీ
विश्वौहः
विश्वौहोः
विश्वौहाम्
సప్తమీ
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु