विश्वराज् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
సంబోధన
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
ద్వితీయా
विश्वराजम्
विश्वराजौ
विश्वराजः
తృతీయా
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
చతుర్థీ
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
పంచమీ
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
షష్ఠీ
विश्वराजः
विश्वराजोः
विश्वराजाम्
సప్తమీ
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
సంబోధన
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
ద్వితీయా
विश्वराजम्
विश्वराजौ
विश्वराजः
తృతీయా
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
చతుర్థీ
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
పంచమీ
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
షష్ఠీ
विश्वराजः
विश्वराजोः
विश्वराजाम्
సప్తమీ
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु