Declension of विश्वराज्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
Vocative
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
Accusative
विश्वराजम्
विश्वराजौ
विश्वराजः
Instrumental
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
Dative
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
Ablative
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
Genitive
विश्वराजः
विश्वराजोः
विश्वराजाम्
Locative
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु
 
Sing.
Dual
Plu.
Nomin.
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
Vocative
विश्वाराट् / विश्वाराड्
विश्वराजौ
विश्वराजः
Accus.
विश्वराजम्
विश्वराजौ
विश्वराजः
Instrum.
विश्वराजा
विश्वाराड्भ्याम्
विश्वाराड्भिः
Dative
विश्वराजे
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
Ablative
विश्वराजः
विश्वाराड्भ्याम्
विश्वाराड्भ्यः
Genitive
विश्वराजः
विश्वराजोः
विश्वराजाम्
Locative
विश्वराजि
विश्वराजोः
विश्वाराट्त्सु / विश्वाराट्सु