विश्वधृक् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
సంబోధన
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ద్వితీయా
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
తృతీయా
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
చతుర్థీ
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
పంచమీ
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
షష్ఠీ
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
సప్తమీ
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
సంబోధన
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
ద్వితీయా
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
తృతీయా
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
చతుర్థీ
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
పంచమీ
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
షష్ఠీ
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
సప్తమీ
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु


ఇతరులు