Declension of विश्वधृक्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
Vocative
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
Accusative
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
Instrumental
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
Dative
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
Ablative
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
Genitive
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
Locative
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु
 
Sing.
Dual
Plu.
Nomin.
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
Vocative
विश्वधृक् / विश्वधृग्
विश्वधृकौ
विश्वधृकः
Accus.
विश्वधृकम्
विश्वधृकौ
विश्वधृकः
Instrum.
विश्वधृका
विश्वधृग्भ्याम्
विश्वधृग्भिः
Dative
विश्वधृके
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
Ablative
विश्वधृकः
विश्वधृग्भ्याम्
विश्वधृग्भ्यः
Genitive
विश्वधृकः
विश्वधृकोः
विश्वधृकाम्
Locative
विश्वधृकि
विश्वधृकोः
विश्वधृक्षु


Others