Declension of विशेष्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विशेष्यः
विशेष्यौ
विशेष्याः
Vocative
विशेष्य
विशेष्यौ
विशेष्याः
Accusative
विशेष्यम्
विशेष्यौ
विशेष्यान्
Instrumental
विशेष्येण
विशेष्याभ्याम्
विशेष्यैः
Dative
विशेष्याय
विशेष्याभ्याम्
विशेष्येभ्यः
Ablative
विशेष्यात् / विशेष्याद्
विशेष्याभ्याम्
विशेष्येभ्यः
Genitive
विशेष्यस्य
विशेष्ययोः
विशेष्याणाम्
Locative
विशेष्ये
विशेष्ययोः
विशेष्येषु
 
Sing.
Dual
Plu.
Nomin.
विशेष्यः
विशेष्यौ
विशेष्याः
Vocative
विशेष्य
विशेष्यौ
विशेष्याः
Accus.
विशेष्यम्
विशेष्यौ
विशेष्यान्
Instrum.
विशेष्येण
विशेष्याभ्याम्
विशेष्यैः
Dative
विशेष्याय
विशेष्याभ्याम्
विशेष्येभ्यः
Ablative
विशेष्यात् / विशेष्याद्
विशेष्याभ्याम्
विशेष्येभ्यः
Genitive
विशेष्यस्य
विशेष्ययोः
विशेष्याणाम्
Locative
विशेष्ये
विशेष्ययोः
विशेष्येषु


Others