Declension of विशेषज्ञ
(Masculine)
Singular
Dual
Plural
Nominative
विशेषज्ञः
विशेषज्ञौ
विशेषज्ञाः
Vocative
विशेषज्ञ
विशेषज्ञौ
विशेषज्ञाः
Accusative
विशेषज्ञम्
विशेषज्ञौ
विशेषज्ञान्
Instrumental
विशेषज्ञेन
विशेषज्ञाभ्याम्
विशेषज्ञैः
Dative
विशेषज्ञाय
विशेषज्ञाभ्याम्
विशेषज्ञेभ्यः
Ablative
विशेषज्ञात् / विशेषज्ञाद्
विशेषज्ञाभ्याम्
विशेषज्ञेभ्यः
Genitive
विशेषज्ञस्य
विशेषज्ञयोः
विशेषज्ञानाम्
Locative
विशेषज्ञे
विशेषज्ञयोः
विशेषज्ञेषु
Sing.
Dual
Plu.
Nomin.
विशेषज्ञः
विशेषज्ञौ
विशेषज्ञाः
Vocative
विशेषज्ञ
विशेषज्ञौ
विशेषज्ञाः
Accus.
विशेषज्ञम्
विशेषज्ञौ
विशेषज्ञान्
Instrum.
विशेषज्ञेन
विशेषज्ञाभ्याम्
विशेषज्ञैः
Dative
विशेषज्ञाय
विशेषज्ञाभ्याम्
विशेषज्ञेभ्यः
Ablative
विशेषज्ञात् / विशेषज्ञाद्
विशेषज्ञाभ्याम्
विशेषज्ञेभ्यः
Genitive
विशेषज्ञस्य
विशेषज्ञयोः
विशेषज्ञानाम्
Locative
विशेषज्ञे
विशेषज्ञयोः
विशेषज्ञेषु
Others