विशिष्ट శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विशिष्टः
विशिष्टौ
विशिष्टाः
సంబోధన
विशिष्ट
विशिष्टौ
विशिष्टाः
ద్వితీయా
विशिष्टम्
विशिष्टौ
विशिष्टान्
తృతీయా
विशिष्टेन
विशिष्टाभ्याम्
विशिष्टैः
చతుర్థీ
विशिष्टाय
विशिष्टाभ्याम्
विशिष्टेभ्यः
పంచమీ
विशिष्टात् / विशिष्टाद्
विशिष्टाभ्याम्
विशिष्टेभ्यः
షష్ఠీ
विशिष्टस्य
विशिष्टयोः
विशिष्टानाम्
సప్తమీ
विशिष्टे
विशिष्टयोः
विशिष्टेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विशिष्टः
विशिष्टौ
विशिष्टाः
సంబోధన
विशिष्ट
विशिष्टौ
विशिष्टाः
ద్వితీయా
विशिष्टम्
विशिष्टौ
विशिष्टान्
తృతీయా
विशिष्टेन
विशिष्टाभ्याम्
विशिष्टैः
చతుర్థీ
विशिष्टाय
विशिष्टाभ्याम्
विशिष्टेभ्यः
పంచమీ
विशिष्टात् / विशिष्टाद्
विशिष्टाभ्याम्
विशिष्टेभ्यः
షష్ఠీ
विशिष्टस्य
विशिष्टयोः
विशिष्टानाम्
సప్తమీ
विशिष्टे
विशिष्टयोः
विशिष्टेषु


ఇతరులు