विशालनेत्र శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विशालनेत्रः
विशालनेत्रौ
विशालनेत्राः
సంబోధన
विशालनेत्र
विशालनेत्रौ
विशालनेत्राः
ద్వితీయా
विशालनेत्रम्
विशालनेत्रौ
विशालनेत्रान्
తృతీయా
विशालनेत्रेण
विशालनेत्राभ्याम्
विशालनेत्रैः
చతుర్థీ
विशालनेत्राय
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
పంచమీ
विशालनेत्रात् / विशालनेत्राद्
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
షష్ఠీ
विशालनेत्रस्य
विशालनेत्रयोः
विशालनेत्राणाम्
సప్తమీ
विशालनेत्रे
विशालनेत्रयोः
विशालनेत्रेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विशालनेत्रः
विशालनेत्रौ
विशालनेत्राः
సంబోధన
विशालनेत्र
विशालनेत्रौ
विशालनेत्राः
ద్వితీయా
विशालनेत्रम्
विशालनेत्रौ
विशालनेत्रान्
తృతీయా
विशालनेत्रेण
विशालनेत्राभ्याम्
विशालनेत्रैः
చతుర్థీ
विशालनेत्राय
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
పంచమీ
विशालनेत्रात् / विशालनेत्राद्
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
షష్ఠీ
विशालनेत्रस्य
विशालनेत्रयोः
विशालनेत्राणाम्
సప్తమీ
विशालनेत्रे
विशालनेत्रयोः
विशालनेत्रेषु