Declension of विशालनेत्र
(Masculine)
Singular
Dual
Plural
Nominative
विशालनेत्रः
विशालनेत्रौ
विशालनेत्राः
Vocative
विशालनेत्र
विशालनेत्रौ
विशालनेत्राः
Accusative
विशालनेत्रम्
विशालनेत्रौ
विशालनेत्रान्
Instrumental
विशालनेत्रेण
विशालनेत्राभ्याम्
विशालनेत्रैः
Dative
विशालनेत्राय
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
Ablative
विशालनेत्रात् / विशालनेत्राद्
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
Genitive
विशालनेत्रस्य
विशालनेत्रयोः
विशालनेत्राणाम्
Locative
विशालनेत्रे
विशालनेत्रयोः
विशालनेत्रेषु
Sing.
Dual
Plu.
Nomin.
विशालनेत्रः
विशालनेत्रौ
विशालनेत्राः
Vocative
विशालनेत्र
विशालनेत्रौ
विशालनेत्राः
Accus.
विशालनेत्रम्
विशालनेत्रौ
विशालनेत्रान्
Instrum.
विशालनेत्रेण
विशालनेत्राभ्याम्
विशालनेत्रैः
Dative
विशालनेत्राय
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
Ablative
विशालनेत्रात् / विशालनेत्राद्
विशालनेत्राभ्याम्
विशालनेत्रेभ्यः
Genitive
विशालनेत्रस्य
विशालनेत्रयोः
विशालनेत्राणाम्
Locative
विशालनेत्रे
विशालनेत्रयोः
विशालनेत्रेषु