विश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विशः
विशौ
विशाः
సంబోధన
विश
विशौ
विशाः
ద్వితీయా
विशम्
विशौ
विशान्
తృతీయా
विशेन
विशाभ्याम्
विशैः
చతుర్థీ
विशाय
विशाभ्याम्
विशेभ्यः
పంచమీ
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
షష్ఠీ
विशस्य
विशयोः
विशानाम्
సప్తమీ
विशे
विशयोः
विशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विशः
विशौ
विशाः
సంబోధన
विश
विशौ
विशाः
ద్వితీయా
विशम्
विशौ
विशान्
తృతీయా
विशेन
विशाभ्याम्
विशैः
చతుర్థీ
विशाय
विशाभ्याम्
विशेभ्यः
పంచమీ
विशात् / विशाद्
विशाभ्याम्
विशेभ्यः
షష్ఠీ
विशस्य
विशयोः
विशानाम्
సప్తమీ
विशे
विशयोः
विशेषु