विविक्ष् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विविट् / विविड्
विविक्षौ
विविक्षः
సంబోధన
विविट् / विविड्
विविक्षौ
विविक्षः
ద్వితీయా
विविक्षम्
विविक्षौ
विविक्षः
తృతీయా
विविक्षा
विविड्भ्याम्
विविड्भिः
చతుర్థీ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
పంచమీ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
షష్ఠీ
विविक्षः
विविक्षोः
विविक्षाम्
సప్తమీ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विविट् / विविड्
विविक्षौ
विविक्षः
సంబోధన
विविट् / विविड्
विविक्षौ
विविक्षः
ద్వితీయా
विविक्षम्
विविक्षौ
विविक्षः
తృతీయా
विविक्षा
विविड्भ्याम्
विविड्भिः
చతుర్థీ
विविक्षे
विविड्भ्याम्
विविड्भ्यः
పంచమీ
विविक्षः
विविड्भ्याम्
विविड्भ्यः
షష్ఠీ
विविक्षः
विविक्षोः
विविक्षाम्
సప్తమీ
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु