Declension of विविक्ष्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विविट् / विविड्
विविक्षौ
विविक्षः
Vocative
विविट् / विविड्
विविक्षौ
विविक्षः
Accusative
विविक्षम्
विविक्षौ
विविक्षः
Instrumental
विविक्षा
विविड्भ्याम्
विविड्भिः
Dative
विविक्षे
विविड्भ्याम्
विविड्भ्यः
Ablative
विविक्षः
विविड्भ्याम्
विविड्भ्यः
Genitive
विविक्षः
विविक्षोः
विविक्षाम्
Locative
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु
 
Sing.
Dual
Plu.
Nomin.
विविट् / विविड्
विविक्षौ
विविक्षः
Vocative
विविट् / विविड्
विविक्षौ
विविक्षः
Accus.
विविक्षम्
विविक्षौ
विविक्षः
Instrum.
विविक्षा
विविड्भ्याम्
विविड्भिः
Dative
विविक्षे
विविड्भ्याम्
विविड्भ्यः
Ablative
विविक्षः
विविड्भ्याम्
विविड्भ्यः
Genitive
विविक्षः
विविक्षोः
विविक्षाम्
Locative
विविक्षि
विविक्षोः
विविट्त्सु / विविट्सु