Declension of विलित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विलितः
विलितौ
विलिताः
Vocative
विलित
विलितौ
विलिताः
Accusative
विलितम्
विलितौ
विलितान्
Instrumental
विलितेन
विलिताभ्याम्
विलितैः
Dative
विलिताय
विलिताभ्याम्
विलितेभ्यः
Ablative
विलितात् / विलिताद्
विलिताभ्याम्
विलितेभ्यः
Genitive
विलितस्य
विलितयोः
विलितानाम्
Locative
विलिते
विलितयोः
विलितेषु
 
Sing.
Dual
Plu.
Nomin.
विलितः
विलितौ
विलिताः
Vocative
विलित
विलितौ
विलिताः
Accus.
विलितम्
विलितौ
विलितान्
Instrum.
विलितेन
विलिताभ्याम्
विलितैः
Dative
विलिताय
विलिताभ्याम्
विलितेभ्यः
Ablative
विलितात् / विलिताद्
विलिताभ्याम्
विलितेभ्यः
Genitive
विलितस्य
विलितयोः
विलितानाम्
Locative
विलिते
विलितयोः
विलितेषु


Others