Declension of विलाप

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विलापः
विलापौ
विलापाः
Vocative
विलाप
विलापौ
विलापाः
Accusative
विलापम्
विलापौ
विलापान्
Instrumental
विलापेन
विलापाभ्याम्
विलापैः
Dative
विलापाय
विलापाभ्याम्
विलापेभ्यः
Ablative
विलापात् / विलापाद्
विलापाभ्याम्
विलापेभ्यः
Genitive
विलापस्य
विलापयोः
विलापानाम्
Locative
विलापे
विलापयोः
विलापेषु
 
Sing.
Dual
Plu.
Nomin.
विलापः
विलापौ
विलापाः
Vocative
विलाप
विलापौ
विलापाः
Accus.
विलापम्
विलापौ
विलापान्
Instrum.
विलापेन
विलापाभ्याम्
विलापैः
Dative
विलापाय
विलापाभ्याम्
विलापेभ्यः
Ablative
विलापात् / विलापाद्
विलापाभ्याम्
विलापेभ्यः
Genitive
विलापस्य
विलापयोः
विलापानाम्
Locative
विलापे
विलापयोः
विलापेषु


Others