Declension of विलम्ब

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विलम्बः
विलम्बौ
विलम्बाः
Vocative
विलम्ब
विलम्बौ
विलम्बाः
Accusative
विलम्बम्
विलम्बौ
विलम्बान्
Instrumental
विलम्बेन
विलम्बाभ्याम्
विलम्बैः
Dative
विलम्बाय
विलम्बाभ्याम्
विलम्बेभ्यः
Ablative
विलम्बात् / विलम्बाद्
विलम्बाभ्याम्
विलम्बेभ्यः
Genitive
विलम्बस्य
विलम्बयोः
विलम्बानाम्
Locative
विलम्बे
विलम्बयोः
विलम्बेषु
 
Sing.
Dual
Plu.
Nomin.
विलम्बः
विलम्बौ
विलम्बाः
Vocative
विलम्ब
विलम्बौ
विलम्बाः
Accus.
विलम्बम्
विलम्बौ
विलम्बान्
Instrum.
विलम्बेन
विलम्बाभ्याम्
विलम्बैः
Dative
विलम्बाय
विलम्बाभ्याम्
विलम्बेभ्यः
Ablative
विलम्बात् / विलम्बाद्
विलम्बाभ्याम्
विलम्बेभ्यः
Genitive
विलम्बस्य
विलम्बयोः
विलम्बानाम्
Locative
विलम्बे
विलम्बयोः
विलम्बेषु