Declension of विरेचन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विरेचनः
विरेचनौ
विरेचनाः
Vocative
विरेचन
विरेचनौ
विरेचनाः
Accusative
विरेचनम्
विरेचनौ
विरेचनान्
Instrumental
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
Dative
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
Ablative
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
Genitive
विरेचनस्य
विरेचनयोः
विरेचनानाम्
Locative
विरेचने
विरेचनयोः
विरेचनेषु
 
Sing.
Dual
Plu.
Nomin.
विरेचनः
विरेचनौ
विरेचनाः
Vocative
विरेचन
विरेचनौ
विरेचनाः
Accus.
विरेचनम्
विरेचनौ
विरेचनान्
Instrum.
विरेचनेन
विरेचनाभ्याम्
विरेचनैः
Dative
विरेचनाय
विरेचनाभ्याम्
विरेचनेभ्यः
Ablative
विरेचनात् / विरेचनाद्
विरेचनाभ्याम्
विरेचनेभ्यः
Genitive
विरेचनस्य
विरेचनयोः
विरेचनानाम्
Locative
विरेचने
विरेचनयोः
विरेचनेषु


Others