Declension of विरूपाक्ष

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
Vocative
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
Accusative
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
Instrumental
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
Dative
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
Ablative
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
Genitive
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
Locative
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु
 
Sing.
Dual
Plu.
Nomin.
विरूपाक्षः
विरूपाक्षौ
विरूपाक्षाः
Vocative
विरूपाक्ष
विरूपाक्षौ
विरूपाक्षाः
Accus.
विरूपाक्षम्
विरूपाक्षौ
विरूपाक्षान्
Instrum.
विरूपाक्षेण
विरूपाक्षाभ्याम्
विरूपाक्षैः
Dative
विरूपाक्षाय
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
Ablative
विरूपाक्षात् / विरूपाक्षाद्
विरूपाक्षाभ्याम्
विरूपाक्षेभ्यः
Genitive
विरूपाक्षस्य
विरूपाक्षयोः
विरूपाक्षाणाम्
Locative
विरूपाक्षे
विरूपाक्षयोः
विरूपाक्षेषु