विरक्त শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
विरक्तः
विरक्तौ
विरक्ताः
সম্বোধন
विरक्त
विरक्तौ
विरक्ताः
দ্বিতীয়া
विरक्तम्
विरक्तौ
विरक्तान्
তৃতীয়া
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
চতুর্থী
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
পঞ্চমী
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
ষষ্ঠী
विरक्तस्य
विरक्तयोः
विरक्तानाम्
সপ্তমী
विरक्ते
विरक्तयोः
विरक्तेषु
এক
দ্বিবচন
বহু.
প্রথমা
विरक्तः
विरक्तौ
विरक्ताः
সম্বোধন
विरक्त
विरक्तौ
विरक्ताः
দ্বিতীয়া
विरक्तम्
विरक्तौ
विरक्तान्
তৃতীয়া
विरक्तेन
विरक्ताभ्याम्
विरक्तैः
চতুর্থী
विरक्ताय
विरक्ताभ्याम्
विरक्तेभ्यः
পঞ্চমী
विरक्तात् / विरक्ताद्
विरक्ताभ्याम्
विरक्तेभ्यः
ষষ্ঠী
विरक्तस्य
विरक्तयोः
विरक्तानाम्
সপ্তমী
विरक्ते
विरक्तयोः
विरक्तेषु
অন্যান্য