विमुख శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विमुखः
विमुखौ
विमुखाः
సంబోధన
विमुख
विमुखौ
विमुखाः
ద్వితీయా
विमुखम्
विमुखौ
विमुखान्
తృతీయా
विमुखेन
विमुखाभ्याम्
विमुखैः
చతుర్థీ
विमुखाय
विमुखाभ्याम्
विमुखेभ्यः
పంచమీ
विमुखात् / विमुखाद्
विमुखाभ्याम्
विमुखेभ्यः
షష్ఠీ
विमुखस्य
विमुखयोः
विमुखानाम्
సప్తమీ
विमुखे
विमुखयोः
विमुखेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विमुखः
विमुखौ
विमुखाः
సంబోధన
विमुख
विमुखौ
विमुखाः
ద్వితీయా
विमुखम्
विमुखौ
विमुखान्
తృతీయా
विमुखेन
विमुखाभ्याम्
विमुखैः
చతుర్థీ
विमुखाय
विमुखाभ्याम्
विमुखेभ्यः
పంచమీ
विमुखात् / विमुखाद्
विमुखाभ्याम्
विमुखेभ्यः
షష్ఠీ
विमुखस्य
विमुखयोः
विमुखानाम्
సప్తమీ
विमुखे
विमुखयोः
विमुखेषु
ఇతరులు