विमर्ष శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विमर्षः
विमर्षौ
विमर्षाः
సంబోధన
विमर्ष
विमर्षौ
विमर्षाः
ద్వితీయా
विमर्षम्
विमर्षौ
विमर्षान्
తృతీయా
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
చతుర్థీ
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
పంచమీ
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
షష్ఠీ
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
సప్తమీ
विमर्षे
विमर्षयोः
विमर्षेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विमर्षः
विमर्षौ
विमर्षाः
సంబోధన
विमर्ष
विमर्षौ
विमर्षाः
ద్వితీయా
विमर्षम्
विमर्षौ
विमर्षान्
తృతీయా
विमर्षेण
विमर्षाभ्याम्
विमर्षैः
చతుర్థీ
विमर्षाय
विमर्षाभ्याम्
विमर्षेभ्यः
పంచమీ
विमर्षात् / विमर्षाद्
विमर्षाभ्याम्
विमर्षेभ्यः
షష్ఠీ
विमर्षस्य
विमर्षयोः
विमर्षाणाम्
సప్తమీ
विमर्षे
विमर्षयोः
विमर्षेषु