विभ्राज् - टुभ्राजृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
సంబోధన
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ద్వితీయా
विभ्राजम्
विभ्राजौ
विभ्राजः
తృతీయా
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
చతుర్థీ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
పంచమీ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
షష్ఠీ
विभ्राजः
विभ्राजोः
विभ्राजाम्
సప్తమీ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
సంబోధన
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
ద్వితీయా
विभ्राजम्
विभ्राजौ
विभ्राजः
తృతీయా
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
చతుర్థీ
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
పంచమీ
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
షష్ఠీ
विभ्राजः
विभ्राजोः
विभ्राजाम्
సప్తమీ
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


ఇతరులు