विभ्राज् - टुभ्राजृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
সম্বোধন
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
দ্বিতীয়া
विभ्राजम्
विभ्राजौ
विभ्राजः
তৃতীয়া
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
চতুর্থী
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
পঞ্চমী
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ষষ্ঠী
विभ्राजः
विभ्राजोः
विभ्राजाम्
সপ্তমী
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
সম্বোধন
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
দ্বিতীয়া
विभ्राजम्
विभ्राजौ
विभ्राजः
তৃতীয়া
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
চতুর্থী
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
পঞ্চমী
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
ষষ্ঠী
विभ्राजः
विभ्राजोः
विभ्राजाम्
সপ্তমী
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


অন্যান্য