Declension of विभ्राज् - टुभ्राजृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
Vocative
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
Accusative
विभ्राजम्
विभ्राजौ
विभ्राजः
Instrumental
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
Dative
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
Ablative
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
Genitive
विभ्राजः
विभ्राजोः
विभ्राजाम्
Locative
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु
 
Sing.
Dual
Plu.
Nomin.
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
Vocative
विभ्राट् / विभ्राड्
विभ्राजौ
विभ्राजः
Accus.
विभ्राजम्
विभ्राजौ
विभ्राजः
Instrum.
विभ्राजा
विभ्राड्भ्याम्
विभ्राड्भिः
Dative
विभ्राजे
विभ्राड्भ्याम्
विभ्राड्भ्यः
Ablative
विभ्राजः
विभ्राड्भ्याम्
विभ्राड्भ्यः
Genitive
विभ्राजः
विभ्राजोः
विभ्राजाम्
Locative
विभ्राजि
विभ्राजोः
विभ्राट्त्सु / विभ्राट्सु


Others