विप्र శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विप्रः
विप्रौ
विप्राः
సంబోధన
विप्र
विप्रौ
विप्राः
ద్వితీయా
विप्रम्
विप्रौ
विप्रान्
తృతీయా
विप्रेण
विप्राभ्याम्
विप्रैः
చతుర్థీ
विप्राय
विप्राभ्याम्
विप्रेभ्यः
పంచమీ
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
షష్ఠీ
विप्रस्य
विप्रयोः
विप्राणाम्
సప్తమీ
विप्रे
विप्रयोः
विप्रेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विप्रः
विप्रौ
विप्राः
సంబోధన
विप्र
विप्रौ
विप्राः
ద్వితీయా
विप्रम्
विप्रौ
विप्रान्
తృతీయా
विप्रेण
विप्राभ्याम्
विप्रैः
చతుర్థీ
विप्राय
विप्राभ्याम्
विप्रेभ्यः
పంచమీ
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
షష్ఠీ
विप्रस्य
विप्रयोः
विप्राणाम्
సప్తమీ
विप्रे
विप्रयोः
विप्रेषु


ఇతరులు