Declension of विप्र
(Masculine)
Singular
Dual
Plural
Nominative
विप्रः
विप्रौ
विप्राः
Vocative
विप्र
विप्रौ
विप्राः
Accusative
विप्रम्
विप्रौ
विप्रान्
Instrumental
विप्रेण
विप्राभ्याम्
विप्रैः
Dative
विप्राय
विप्राभ्याम्
विप्रेभ्यः
Ablative
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
Genitive
विप्रस्य
विप्रयोः
विप्राणाम्
Locative
विप्रे
विप्रयोः
विप्रेषु
Sing.
Dual
Plu.
Nomin.
विप्रः
विप्रौ
विप्राः
Vocative
विप्र
विप्रौ
विप्राः
Accus.
विप्रम्
विप्रौ
विप्रान्
Instrum.
विप्रेण
विप्राभ्याम्
विप्रैः
Dative
विप्राय
विप्राभ्याम्
विप्रेभ्यः
Ablative
विप्रात् / विप्राद्
विप्राभ्याम्
विप्रेभ्यः
Genitive
विप्रस्य
विप्रयोः
विप्राणाम्
Locative
विप्रे
विप्रयोः
विप्रेषु
Others