विनायक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विनायकः
विनायकौ
विनायकाः
సంబోధన
विनायक
विनायकौ
विनायकाः
ద్వితీయా
विनायकम्
विनायकौ
विनायकान्
తృతీయా
विनायकेन
विनायकाभ्याम्
विनायकैः
చతుర్థీ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
పంచమీ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
షష్ఠీ
विनायकस्य
विनायकयोः
विनायकानाम्
సప్తమీ
विनायके
विनायकयोः
विनायकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विनायकः
विनायकौ
विनायकाः
సంబోధన
विनायक
विनायकौ
विनायकाः
ద్వితీయా
विनायकम्
विनायकौ
विनायकान्
తృతీయా
विनायकेन
विनायकाभ्याम्
विनायकैः
చతుర్థీ
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
పంచమీ
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
షష్ఠీ
विनायकस्य
विनायकयोः
विनायकानाम्
సప్తమీ
विनायके
विनायकयोः
विनायकेषु