Declension of विनायक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विनायकः
विनायकौ
विनायकाः
Vocative
विनायक
विनायकौ
विनायकाः
Accusative
विनायकम्
विनायकौ
विनायकान्
Instrumental
विनायकेन
विनायकाभ्याम्
विनायकैः
Dative
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
Ablative
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
Genitive
विनायकस्य
विनायकयोः
विनायकानाम्
Locative
विनायके
विनायकयोः
विनायकेषु
 
Sing.
Dual
Plu.
Nomin.
विनायकः
विनायकौ
विनायकाः
Vocative
विनायक
विनायकौ
विनायकाः
Accus.
विनायकम्
विनायकौ
विनायकान्
Instrum.
विनायकेन
विनायकाभ्याम्
विनायकैः
Dative
विनायकाय
विनायकाभ्याम्
विनायकेभ्यः
Ablative
विनायकात् / विनायकाद्
विनायकाभ्याम्
विनायकेभ्यः
Genitive
विनायकस्य
विनायकयोः
विनायकानाम्
Locative
विनायके
विनायकयोः
विनायकेषु