विनय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विनयः
विनयौ
विनयाः
సంబోధన
विनय
विनयौ
विनयाः
ద్వితీయా
विनयम्
विनयौ
विनयान्
తృతీయా
विनयेन
विनयाभ्याम्
विनयैः
చతుర్థీ
विनयाय
विनयाभ्याम्
विनयेभ्यः
పంచమీ
विनयात् / विनयाद्
विनयाभ्याम्
विनयेभ्यः
షష్ఠీ
विनयस्य
विनययोः
विनयानाम्
సప్తమీ
विनये
विनययोः
विनयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
विनयः
विनयौ
विनयाः
సంబోధన
विनय
विनयौ
विनयाः
ద్వితీయా
विनयम्
विनयौ
विनयान्
తృతీయా
विनयेन
विनयाभ्याम्
विनयैः
చతుర్థీ
विनयाय
विनयाभ्याम्
विनयेभ्यः
పంచమీ
विनयात् / विनयाद्
विनयाभ्याम्
विनयेभ्यः
షష్ఠీ
विनयस्य
विनययोः
विनयानाम्
సప్తమీ
विनये
विनययोः
विनयेषु