Declension of विद्वस्
(Masculine)
Singular
Dual
Plural
Nominative
विद्वान्
विद्वांसौ
विद्वांसः
Vocative
विद्वन्
विद्वांसौ
विद्वांसः
Accusative
विद्वांसम्
विद्वांसौ
विदुषः
Instrumental
विदुषा
विद्वद्भ्याम्
विद्वद्भिः
Dative
विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः
Ablative
विदुषः
विद्वद्भ्याम्
विद्वद्भ्यः
Genitive
विदुषः
विदुषोः
विदुषाम्
Locative
विदुषि
विदुषोः
विद्वत्सु
Sing.
Dual
Plu.
Nomin.
विद्वान्
विद्वांसौ
विद्वांसः
Vocative
विद्वन्
विद्वांसौ
विद्वांसः
Accus.
विद्वांसम्
विद्वांसौ
विदुषः
Instrum.
विदुषा
विद्वद्भ्याम्
विद्वद्भिः
Dative
विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः
Ablative
विदुषः
विद्वद्भ्याम्
विद्वद्भ्यः
Genitive
विदुषः
विदुषोः
विदुषाम्
Locative
विदुषि
विदुषोः
विद्वत्सु
Others