विद् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वित् / विद्
विदी
विन्दि
సంబోధన
वित् / विद्
विदी
विन्दि
ద్వితీయా
वित् / विद्
विदी
विन्दि
తృతీయా
विदा
विद्भ्याम्
विद्भिः
చతుర్థీ
विदे
विद्भ्याम्
विद्भ्यः
పంచమీ
विदः
विद्भ्याम्
विद्भ्यः
షష్ఠీ
विदः
विदोः
विदाम्
సప్తమీ
विदि
विदोः
वित्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वित् / विद्
विदी
विन्दि
సంబోధన
वित् / विद्
विदी
विन्दि
ద్వితీయా
वित् / विद्
विदी
विन्दि
తృతీయా
विदा
विद्भ्याम्
विद्भिः
చతుర్థీ
विदे
विद्भ्याम्
विद्भ्यः
పంచమీ
विदः
विद्भ्याम्
विद्भ्यः
షష్ఠీ
विदः
विदोः
विदाम्
సప్తమీ
विदि
विदोः
वित्सु


ఇతరులు