Declension of विद्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वित् / विद्
विदी
विन्दि
Vocative
वित् / विद्
विदी
विन्दि
Accusative
वित् / विद्
विदी
विन्दि
Instrumental
विदा
विद्भ्याम्
विद्भिः
Dative
विदे
विद्भ्याम्
विद्भ्यः
Ablative
विदः
विद्भ्याम्
विद्भ्यः
Genitive
विदः
विदोः
विदाम्
Locative
विदि
विदोः
वित्सु
 
Sing.
Dual
Plu.
Nomin.
वित् / विद्
विदी
विन्दि
Vocative
वित् / विद्
विदी
विन्दि
Accus.
वित् / विद्
विदी
विन्दि
Instrum.
विदा
विद्भ्याम्
विद्भिः
Dative
विदे
विद्भ्याम्
विद्भ्यः
Ablative
विदः
विद्भ्याम्
विद्भ्यः
Genitive
विदः
विदोः
विदाम्
Locative
विदि
विदोः
वित्सु


Others