विजितृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विजिता
विजितारौ
विजितारः
సంబోధన
विजितः
विजितारौ
विजितारः
ద్వితీయా
विजितारम्
विजितारौ
विजितॄन्
తృతీయా
विजित्रा
विजितृभ्याम्
विजितृभिः
చతుర్థీ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
పంచమీ
विजितुः
विजितृभ्याम्
विजितृभ्यः
షష్ఠీ
विजितुः
विजित्रोः
विजितॄणाम्
సప్తమీ
विजितरि
विजित्रोः
विजितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विजिता
विजितारौ
विजितारः
సంబోధన
विजितः
विजितारौ
विजितारः
ద్వితీయా
विजितारम्
विजितारौ
विजितॄन्
తృతీయా
विजित्रा
विजितृभ्याम्
विजितृभिः
చతుర్థీ
विजित्रे
विजितृभ्याम्
विजितृभ्यः
పంచమీ
विजितुः
विजितृभ्याम्
विजितृभ्यः
షష్ఠీ
विजितुः
विजित्रोः
विजितॄणाम्
సప్తమీ
विजितरि
विजित्रोः
विजितृषु


ఇతరులు