Declension of विजितृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विजिता
विजितारौ
विजितारः
Vocative
विजितः
विजितारौ
विजितारः
Accusative
विजितारम्
विजितारौ
विजितॄन्
Instrumental
विजित्रा
विजितृभ्याम्
विजितृभिः
Dative
विजित्रे
विजितृभ्याम्
विजितृभ्यः
Ablative
विजितुः
विजितृभ्याम्
विजितृभ्यः
Genitive
विजितुः
विजित्रोः
विजितॄणाम्
Locative
विजितरि
विजित्रोः
विजितृषु
 
Sing.
Dual
Plu.
Nomin.
विजिता
विजितारौ
विजितारः
Vocative
विजितः
विजितारौ
विजितारः
Accus.
विजितारम्
विजितारौ
विजितॄन्
Instrum.
विजित्रा
विजितृभ्याम्
विजितृभिः
Dative
विजित्रे
विजितृभ्याम्
विजितृभ्यः
Ablative
विजितुः
विजितृभ्याम्
विजितृभ्यः
Genitive
विजितुः
विजित्रोः
विजितॄणाम्
Locative
विजितरि
विजित्रोः
विजितृषु


Others