विजितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
विजितव्यः
विजितव्यौ
विजितव्याः
సంబోధన
विजितव्य
विजितव्यौ
विजितव्याः
ద్వితీయా
विजितव्यम्
विजितव्यौ
विजितव्यान्
తృతీయా
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
చతుర్థీ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
పంచమీ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
షష్ఠీ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
సప్తమీ
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
विजितव्यः
विजितव्यौ
विजितव्याः
సంబోధన
विजितव्य
विजितव्यौ
विजितव्याः
ద్వితీయా
विजितव्यम्
विजितव्यौ
विजितव्यान्
తృతీయా
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
చతుర్థీ
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
పంచమీ
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
షష్ఠీ
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
సప్తమీ
विजितव्ये
विजितव्ययोः
विजितव्येषु


ఇతరులు