Declension of विजितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
विजितव्यः
विजितव्यौ
विजितव्याः
Vocative
विजितव्य
विजितव्यौ
विजितव्याः
Accusative
विजितव्यम्
विजितव्यौ
विजितव्यान्
Instrumental
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
Dative
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
Ablative
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
Genitive
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
Locative
विजितव्ये
विजितव्ययोः
विजितव्येषु
 
Sing.
Dual
Plu.
Nomin.
विजितव्यः
विजितव्यौ
विजितव्याः
Vocative
विजितव्य
विजितव्यौ
विजितव्याः
Accus.
विजितव्यम्
विजितव्यौ
विजितव्यान्
Instrum.
विजितव्येन
विजितव्याभ्याम्
विजितव्यैः
Dative
विजितव्याय
विजितव्याभ्याम्
विजितव्येभ्यः
Ablative
विजितव्यात् / विजितव्याद्
विजितव्याभ्याम्
विजितव्येभ्यः
Genitive
विजितव्यस्य
विजितव्ययोः
विजितव्यानाम्
Locative
विजितव्ये
विजितव्ययोः
विजितव्येषु


Others